उपरत
समाप्त, शान्त, मृत
ceased, quiet, dead
Monier–Williams
उपरत — {upa-rata} mfn. ceased, stopped, quiet, indifferent, patient ŚBr. MBh. BhP. &c##dead ŚāṅkhGṛ. R. Pañcat. &c##ceasing to exist, disappeared, nonexisting, PārGr. Mn. BhP. &c##withdrawn or retired from, left off, given up R
इन्हें भी देखें :
उपरताति;
उपरत्न;
उपरतरास;
उपरतविषयाभिलाष;
उपरतशोणिता;
उपरतस्पृह;
उपरतारि;
उपरति;
मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता;
विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः;
उपरत्नम्;
These Also :
diapause;