संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उपरत

समाप्त, शान्त, मृत

ceased, quiet, dead

विवरणम् : रम् धातु
शब्द-भेद : विशे.
वर्ग :
Monier–Williams

उपरत — {upa-rata} mfn. ceased, stopped, quiet, indifferent, patient ŚBr. MBh. BhP. &c##dead ŚāṅkhGṛ. R. Pañcat. &c##ceasing to exist, disappeared, nonexisting, PārGr. Mn. BhP. &c##withdrawn or retired from, left off, given up R

इन्हें भी देखें : उपरताति; उपरत्न; उपरतरास; उपरतविषयाभिलाष; उपरतशोणिता; उपरतस्पृह; उपरतारि; उपरति; मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता; विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः; उपरत्नम्;

These Also : diapause;