संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उपलब्धि

प्राप्ति‚ बुद्धि‚ ज्ञान

acquisition, intelligence, knowledge

विवरणम् : लभ् धातु
शब्द-भेद : स्‍त्री.
हिन्दी — अंग्रेजी

उपलब्धि — accomplishment (Noun)

उपलब्धि — achievement (Noun)

उपलब्धि — attainment (Noun)

उपलब्धि — emolument (Noun)

उपलब्धि — invention (Noun)

उपलब्धि — performance (Noun)

उपलब्धि — procurement (Noun)

Monier–Williams

उपलब्धि — {upa-labdhi} f. obtainment, acquisition, gain MBh. Vikr. Ragh##(with {garbhasya}) conception R##observation, perceiving, perception, becoming aware, understanding, mind, knowledge MBh. Suśr. Tarkas. Sarvad. &c##perceptibility, appearance TPrāt##[ ?.]

इन्हें भी देखें : उपलब्धिमत्; उपलब्धिसम; कृत्यम्, कृतम्; ईर्ष्य्, स्पृह्, अभिसंज्वर्; उपलब्धिः, प्राप्तिः, अर्जनम्; प्राप्तिः, आदानम्, प्रापणम्, अवाप्तिः, लब्धिः, उपलब्धिः; ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्; वरुणः; ज्ञानम्, परिज्ञानम्, अभिज्ञानम्, विज्ञानम्, बोधः, बोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदः, संवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्;

These Also : underachievement; track record; life work; accomplishment; achievement; attainment; emolument; invention; non accomplishment; performance;