उपलब्धि
प्राप्ति‚ बुद्धि‚ ज्ञान
acquisition, intelligence, knowledge
हिन्दी — अंग्रेजी
उपलब्धि — accomplishment (Noun)
उपलब्धि — achievement (Noun)
उपलब्धि — attainment (Noun)
उपलब्धि — emolument (Noun)
उपलब्धि — invention (Noun)
उपलब्धि — performance (Noun)
उपलब्धि — procurement (Noun)
Monier–Williams
उपलब्धि — {upa-labdhi} f. obtainment, acquisition, gain MBh. Vikr. Ragh##(with {garbhasya}) conception R##observation, perceiving, perception, becoming aware, understanding, mind, knowledge MBh. Suśr. Tarkas. Sarvad. &c##perceptibility, appearance TPrāt##[ ?.]
इन्हें भी देखें :
उपलब्धिमत्;
उपलब्धिसम;
कृत्यम्, कृतम्;
ईर्ष्य्, स्पृह्, अभिसंज्वर्;
उपलब्धिः, प्राप्तिः, अर्जनम्;
प्राप्तिः, आदानम्, प्रापणम्, अवाप्तिः, लब्धिः, उपलब्धिः;
ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्;
वरुणः;
ज्ञानम्, परिज्ञानम्, अभिज्ञानम्, विज्ञानम्, बोधः, बोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदः, संवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्;
These Also :
underachievement;
track record;
life work;
accomplishment;
achievement;
attainment;
emolument;
invention;
non accomplishment;
performance;