Monier–Williams
कटुत्व — {tva} n. pungency, acerbity Subh
इन्हें भी देखें :
कटुता;
कटुत्वम्, कटुता, कटुकम्, कटुकता;
तैलकन्दः, भूमुग्दः, द्रावककन्दः;
कदम्बः, नीपः, प्रियकः, हलिप्रियः, कादम्बः, षट्पदेष्टः, प्रावृषेण्यः, हरिप्रियः, जीर्णपर्णः, वृत्तपुष्पः, सुरभिः, ललनाप्रियः, कादम्बर्यः, सीधुपुष्पः, महाढ्यः, कर्णपूरकः, वज्रः;
शूरणः, सूरणः, अर्शोघ्नः;
पलाण्डुः, सुकन्दकः, लोहितकन्दः, तीक्ष्णकन्दः, उष्णः, मुखदूषणः, शूद्रप्रियः, कृमिघ्नः, दीपनः, मुखगन्धकः, बहुपत्रः, विश्वगन्धः, रोचनः, पलाणडूः, सुकन्दुकः;
यवानी, यवानिका, दीप्यकः, दीप्यः, यवसाह्वः, यवाग्रजः, दीपनी, उग्रगन्धा, वातारिः, भूकदम्बकः, यवजः, दीपनीयः, शूलहन्त्री, उग्रा, तीव्रगन्धा, चित्रा;
चक्रदन्ती, दन्ती, शीघ्रा, श्येनघण्टा, निकुम्भी,नागस्फोता, दन्तिनी, उपचित्रा, भद्रा,रूक्षा, रेचनी, अनुकूला, निःशल्या, विशल्या, मधुपुष्पा, एरण्डफला, तरुणी, एरण्डपत्रिका, अणुरेवती, विशोधनी, कुम्भी, उडुम्बरदला;