संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


न जातुचित्

कदाचित्

not at all, by no means

शब्द-भेद : नपुं.
हिन्दी — अंग्रेजी

कदाचित् — possibly (Adverb)

संस्कृत — हिन्दी

कदाचित् — कस्मिंश्चित् काले।; "मम मतं तेन कदाचित् अनुमन्तव्यमेव।" (adverb)

इन्हें भी देखें : अविश्वासप्रस्तावः; चित्रणम्; वेतन-आयोगः; आशीः, आशास्यम्, मङ्गलेच्छा, आशीरुक्तिः, आशीर्वचनम्, आशीर्वादः; ऊकारः; अन्त्रकूजनम्, अन्त्रविकूजनम्; अन्तेवसायिन्; त्रावणकोरम्, तिरुविथामकूरम्, तिरुविथान्कूरम्, अश्मकः;

These Also : hardly; possibly;