संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


करवीर

कृपाण, एक दैत्य, कमिस्तान

sword, name of a daitya, cemetery

शब्द-भेद : पुं.
Monier–Williams

करवीर — {vīra} m. Oleander (Nerium Odorum) MBh. Suśr. Mṛicch. VarBṛS##a species of Soma Suśr. ii, 164, 15##a sword L##a particular spell (for recovering a missile of mystic properties after its discharge) R##the thumb##a cemetery L##N. of a Nāga MBh. i, 1557##of a Daitya L##of a town on the river Veṇvā (founded by Padma-varṇa) Hariv. 5230 (cf. {kara-viira-pura} below)##of a town on the river Dṛishadvati (the residence of Candraśekhara) KapS##of a mountain BhP##({ā}), f. red arsenic L##({ī}), f. a woman who has borne a son, a mother L##a good cow L##N. of Aditi T##({am}), n. the flower of Oleander L##{-kandasaṃjña} m. a species of onion##a bulb (= {tailakanda}) L##{-karambhin} n. N. of a wood Hariv. 8954 (vḷ. {karaviirākara})##{-pura} n. N. of a town founded by Padma-varṇa (cf. {karaviira}) MBh##{-bhujā} f. Cajanus Indicus L##{-bhūṣā} f. = {-bhujā} T##{-māhātmya} n. N. of wk##{-vrata} n. a certain rite##{-"ṣrâkara} n. N. of a wood Hariv

करवीर — {kara-vīra} p. 253, col. 3

इन्हें भी देखें : करवीरक; करवीर्य; पीतकरवीरक; रक्तकरवीर; रक्तकरवीरक; श्वेतपुष्पकः, शतकुन्दः, शतकुम्भः, शतकुन्तः, शकुन्दः; चण्डीकुसुमम्, भूतद्रावी, क्रूरः; खड्गः, कृपाणः, आरी, कृपाणकः, अक्षरः, अस्त्रम्, करवीरः, करवीरकः, करण्डः, करालः, करालिकः; रक्तपुष्पः, करवीरः; करवीरः, प्रतिहासः, शतप्रासः, चण्डातः, हयमारकः, प्रतीहासः, अश्वघ्नः, हयारिः, अश्वमारकः, शीतकुम्भः, तुरङ्गारिः, अश्वहा, वीरः, हयमारः, हयघ्नः, शतकुन्दः, अश्वरोधकः, वीरकः, कुन्दः, शकुन्दः, श्वेतपुष्पकः, अश्वान्तकः, नखराह्वः, अश्वनाशनः, स्थलकुमुदः, दिव्यपुष्पः, हरिप्रियः, गौरीपुष्पः, सिद्धपुष्पः; अष्टाङ्गार्घ्यः; मातृष्वस्रेयी;