कलिका
कली
bud
कलिका — वैद्यकीयविषयिका एका कृतिः ।; "कलिकायाः उल्लेखः कोषे अस्ति" (noun)
कलिका — छन्दोविशेषः ।; "कलिका इति नामकानां नैकेषां छन्दसाम् उल्लेखः कोषे अस्ति" (noun)
कलिका — एकः ग्रन्थः ।; "कलिका इति एकः वैद्यकग्रन्थः वर्तते" (noun)
कलिका — नैकानि वृत्तानि ।; "कलिका इति नाम नैकानां वृत्तानां वर्तते" (noun)
कलिका — {kalikā} f. the sixteenth part of the moon Bhartṛ##a division of time (= {kalā}, q.v.)##an unblown flower, bud Śak. Ragh. &c##the bottom or peg of the Indian lute (made of cane) L##N. of several metres##a kind of artificial verse (cf. {kānta-k})##N. of wk. on medicine
कलिका — {kalikā} p. 261, col. 3
इन्हें भी देखें :
These Also :