संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कलिका

कली

bud

संस्कृत — हिन्दी

कलिका — वैद्यकीयविषयिका एका कृतिः ।; "कलिकायाः उल्लेखः कोषे अस्ति" (noun)

कलिका — छन्दोविशेषः ।; "कलिका इति नामकानां नैकेषां छन्दसाम् उल्लेखः कोषे अस्ति" (noun)

कलिका — एकः ग्रन्थः ।; "कलिका इति एकः वैद्यकग्रन्थः वर्तते" (noun)

कलिका — नैकानि वृत्तानि ।; "कलिका इति नाम नैकानां वृत्तानां वर्तते" (noun)

Monier–Williams

कलिका — {kalikā} f. the sixteenth part of the moon Bhartṛ##a division of time (= {kalā}, q.v.)##an unblown flower, bud Śak. Ragh. &c##the bottom or peg of the Indian lute (made of cane) L##N. of several metres##a kind of artificial verse (cf. {kānta-k})##N. of wk. on medicine

कलिका — {kalikā} p. 261, col. 3

इन्हें भी देखें : आनन्दकलिका; इन्दुकलिका; उत्कलिका; उत्कलिकाप्राय; कलिकापूर्व; कलिकार; कलिकारक; कलिकाल; प्रहरणकलिका; हाकलिका; लवङ्गः, तीक्ष्णपुष्पा, निष्पत्त्रः, लक्ष्मीपतिः; तरङ्गः, ऊर्मिः, तरलः, तरङ्गकः, वीचिः, वीची, उत्कलिका;

These Also : taste bud;