संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

काव्यालङ्कारः — सः अलङ्कारः यस्मिन् काव्येन सम्बद्धम् आश्चर्यं भवति।; "अस्मिन् पुस्तके काव्यालङ्कारस्य विषये सविस्तारं वर्णनं कृतम्।" (noun)

इन्हें भी देखें : अनुकूलः;