संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुकूलः — एकः काव्यालङ्कारः।; "अनुकूले प्रतिकुलेन अनुकूलस्य पदार्थस्य सिद्धिः प्रदर्श्यते।" (noun)

इन्हें भी देखें : वायुगुणः; सुखम्; मित्रम्, सुहृत्, सखा, बन्धुः, वयस्यः, स्निग्धः, स्नेही, बान्धवः, सहायः, अनुरागी, प्रणयी, हितः, हितकारी, प्रियकृत्, सजूः, अनुकूलः, विभावः, केलिकरः, सङ्गी;