संस्कृत — हिन्दी
कासारः — दण्डकवृत्तभेदः।; "कासारे विंशतिः रगणाः भवन्ति।" (noun)
कासारः — एकः आचार्यः ।; "कासारस्य वर्णनं भागवतपुराणे वर्तते" (noun)
इन्हें भी देखें :
ह्रदः, सरस्, जलाशयः, जलाधारः, सरोवरः, सरोवरम्, सरसी, तडागः, कासारः, खातम्, अखातम्;
तडागः, सरठः, ह्रदः, सरोवरम्, सरोवरः, कासारः, मीनगोधिका;
सुप्रतीकः;