संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कासारः — दण्डकवृत्तभेदः।; "कासारे विंशतिः रगणाः भवन्ति।" (noun)

कासारः — एकः आचार्यः ।; "कासारस्य वर्णनं भागवतपुराणे वर्तते" (noun)

इन्हें भी देखें : ह्रदः, सरस्, जलाशयः, जलाधारः, सरोवरः, सरोवरम्, सरसी, तडागः, कासारः, खातम्, अखातम्; तडागः, सरठः, ह्रदः, सरोवरम्, सरोवरः, कासारः, मीनगोधिका; सुप्रतीकः;