संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कुसुमाञ्जलि

मुट्ठी भर फूल

handful of flowers

शब्द-भेद : पुं.
Monier–Williams

कुसुमाञ्जलि — {kusumâñjali} f. a handful of flowers (properly as much as will fill both hands), Ratnāv##N. of a philosophical work (written by Udayana Ācārya to prove the existence of a Supreme Being, and consisting of seventy-two Kārikās divided into five chapters) Sarvad##{-kārikā-vyākhyā}, {-ṭīkā} f. {-prakāśa}, {-prakāśa-makaraṇḍa}, {-makaraṇḍa} m. {-vṛtti}, {-vyākhyā} f. N. of commentaries on the preceding work

इन्हें भी देखें : दानकुसुमाञ्जलि; न्यायकुसुमाञ्जलि; मीमांसाकुसुमाञ्जलि; शिवकुसुमाञ्जलि; स्तुतिकुसुमाञ्जलि; पुष्पाञ्जलिः, कुसुमाञ्जलिः, प्रसूनाञ्जलिः; कुसुमाञ्जलिव्याख्या; कुसुमाञ्जलिवृत्ति:; कुसुमाञ्जलिमकरण्ड:; कुसुमाञ्जलिप्रकाशमकरण्ड:; कुसुमाञ्जलिप्रकाशः; कुसुमाञ्जलिटीका;