कूजा
कूजन
indistinct sound
Monier–Williams
कूजन — {kūjana} n. the uttering of any inarticulate sound, cooing, moaning##the rattling of wheels Pāṇ. 1-3, 21 Vārtt##rumbling of the bowels Suśr
इन्हें भी देखें :
अन्त्रकूजन;
अन्त्रविकूजन;
प्रकूजन;
विकूजन;
अन्त्रकूजनम्, अन्त्रविकूजनम्;
कूज्;
कूजनम्, विरुतः, विरावः, कूजितम्, रुतम्;
कूजनम्;
नीडः, अङ्कुरकः, जालकः, नीडम्, वसतिः, स्वसरम्;
पिकः, कोकीलः, वसन्तदूतः, परभृतः, परपुष्टा, परैधितः, मदालापी, चातकः, शारङ्गः, वनप्रियः;
These Also :
warble;