संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कौमारभृत्या — आयुर्वेदस्य एकः अंशः, यत्र बालकानां लालन-पालनादिकम् एवं चिकित्सासम्बन्धि वर्णनं च वर्तते।; "सीमा कौमारभृत्यां कुशलतां प्राप्तुम् इच्छति।" (noun)

इन्हें भी देखें : अष्टाङ्गम्;