Monier–Williams
कौशल्य — {kauśalya} m. a kind of pavilion Vāstuv##({am}), n. (g. {brāhmaṇâdi}) welfare, well-being, prosperity MBh. R##cleverness, skilfulness, experience (ifc.) SaddhP. Bhpr##({ā}), f. {kausalya}
इन्हें भी देखें :
सर्वरुतकौशल्य;
सर्वोपायकौशल्यप्रवेशन;
अधि+इ, पठ्;
प्लु;
कौशल्या;
नैपुण्यम्, प्रावीण्यम्, निपुणता, प्रवीणता, कुशलता, कौशल्यम्, पटुता;
प्रशिक्षणम्, विनीतिः, विनयनम्;
विस्मि, स्मि, कुह्;
सौभाग्यम्, सुभाग्यवत्तवम्, धन्यता, कल्याणता, माङ्गल्यम्, पुण्यवत्वम्, कौशल्यम्, मङ्गलम्;
ललितकला;