प्रक्रीड
क्रीडा
sport, play
क्रीडा — amusement (Noun)
क्रीडा — dalliance (Verb)
क्रीडा — रञ्जनार्थे प्रयुक्तानि वस्तुकार्यादीनि यानि क्रीडार्थे उपयुज्यन्ते।; "मम सङ्गणके नैकाः क्रीडाः उपारोपिताः सन्ति।" (noun)
क्रीडा — एकं सक्रीयं विनोदनं यस्य कृते शारीरिकस्य श्रमस्य प्रतिस्पर्धिनः च आवश्यकता भवति।; "सः नैकासु क्रीडासु भागं गृह्णाति।" (noun)
क्रीडा — क्रीडायाः प्रदर्शनम्।; "उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति लिखितम् अस्ति।" (noun)
क्रीडा — {krīḍā} (f. of {ḍá}, q.v.)
इन्हें भी देखें :
These Also :