संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रक्रीड

क्रीडा

sport, play

विवरणम् : आक्रीडः = क्रीडास्थानम्
शब्द-भेद : पुं.
हिन्दी — अंग्रेजी

क्रीडा — amusement (Noun)

क्रीडा — dalliance (Verb)

संस्कृत — हिन्दी

क्रीडा — रञ्जनार्थे प्रयुक्तानि वस्तुकार्यादीनि यानि क्रीडार्थे उपयुज्यन्ते।; "मम सङ्गणके नैकाः क्रीडाः उपारोपिताः सन्ति।" (noun)

क्रीडा — एकं सक्रीयं विनोदनं यस्य कृते शारीरिकस्य श्रमस्य प्रतिस्पर्धिनः च आवश्यकता भवति।; "सः नैकासु क्रीडासु भागं गृह्णाति।" (noun)

क्रीडा — क्रीडायाः प्रदर्शनम्।; "उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति लिखितम् अस्ति।" (noun)

Monier–Williams

क्रीडा — {krīḍā} (f. of {ḍá}, q.v.)

इन्हें भी देखें : अनङ्गक्रीडा; आकर्षक्रीडा; उपक्रीडा; कामक्रीडा; क्रीडाकपित्व; क्रीडाकानन; क्रीडाकासार; क्रीडाकुमार; गोल्फक्रीडकः, गोल्फक्रीडिका; धनुर्विद्या, धनुष्क्रीडा; क्रीडनम्; विश्वचषकम्;

These Also : cycling; a play on words; lacrosse; amusement; dalliance; dally; lark; limber;