Monier–Williams
क्वणित — {kvaṇita} mfn. sounded, twanged (as a stringed instrument) W##humming (as a bee) Vikr##n. sound, twang Ragh. and Gīt. (ifc.) Bhaṭṭ. {-veṇu} mfn. one who has breathed the flute BhP. x, 21, 12
इन्हें भी देखें :
क्वणितेक्षण;
मञ्जीरक्वणित;
क्वणितघटी;
स्तनितम्, आस्फोटनम्, ध्वनितम्, क्वणितम्;
टङ्कारः, क्वणितम्;
चिल्लः, चिल्ला, आजः, कामायुः, क्वणितेक्षणः, खगेन्द्रः, खगेश्वरः, शकुनः, दाक्षाय्यः;
झझनम्, समाघातः, संघट्टः, सङ्घटनम्, सङ्घुष्टः, झः, क्वणितम्, वर्व्वरः;