संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गर्भस्थ — यः गर्भे वर्तते।; "गर्भस्थस्य शिशोः कुशलतार्थे माता प्रयतते।" (adjective)

Monier–Williams

गर्भस्थ — {stha} mfn. situated in the womb##being in the interior of (gen.) vii, 3110

इन्हें भी देखें : गर्भस्थान; भूगर्भस्थ; गर्भता, गर्भधारणम्, गर्भग्रहणम्, दौर्हृदम्, गर्भधारणा, सूतुः, गर्भत्वम्, धृतगर्भता, गर्भः; गर्भनाडी, अमला, अमरः; गर्भः, भ्रूणः, पिण्डः, कललम्, कललनम्; सारः; योनिः, गर्भकोशः, गर्भाशयः, गर्भस्थानम्, योनी, धरा, जरायुः, गर्भः, कोषः, मातृकुक्षिः, उल्वम्, कललः, कललम्, चत्वालः; ज्वालामुखिपर्वतः, अद्रिवह्निः, ज्वलनपर्वतः, ज्वालामुखः, आग्नेयगिरिः, अग्निपर्वतः; मांसम्, पिशितम्, तरसम्, पललम्, क्रव्यम्, आमिषम्, पलम्, अस्रजम्, जाङ्गलम्, कीरम्;

These Also : presentation;