संस्कृत — हिन्दी
गर्भस्थ — यः गर्भे वर्तते।; "गर्भस्थस्य शिशोः कुशलतार्थे माता प्रयतते।" (adjective)
Monier–Williams
गर्भस्थ — {stha} mfn. situated in the womb##being in the interior of (gen.) vii, 3110
इन्हें भी देखें :
गर्भस्थान;
भूगर्भस्थ;
गर्भता, गर्भधारणम्, गर्भग्रहणम्, दौर्हृदम्, गर्भधारणा, सूतुः, गर्भत्वम्, धृतगर्भता, गर्भः;
गर्भनाडी, अमला, अमरः;
गर्भः, भ्रूणः, पिण्डः, कललम्, कललनम्;
सारः;
योनिः, गर्भकोशः, गर्भाशयः, गर्भस्थानम्, योनी, धरा, जरायुः, गर्भः, कोषः, मातृकुक्षिः, उल्वम्, कललः, कललम्, चत्वालः;
ज्वालामुखिपर्वतः, अद्रिवह्निः, ज्वलनपर्वतः, ज्वालामुखः, आग्नेयगिरिः, अग्निपर्वतः;
मांसम्, पिशितम्, तरसम्, पललम्, क्रव्यम्, आमिषम्, पलम्, अस्रजम्, जाङ्गलम्, कीरम्;
These Also :
presentation;