संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सारः — आम्रबीजगर्भस्थः सारः; "बालकः सारम् अत्ति" (noun)

इन्हें भी देखें : अनुत्तरदायित्वम्; विसारः; आसारः; आसारः, धारासम्पातः, वेगवृष्टिः; अन्तःसारः; कासारः; सारः, सारांशः; अभिसारः, संम्मिलनम्;