संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


गोवर्धन

नासिक के पास इस नाम का पर्वत

a hill near modern nasik

शब्द-भेद : नपुं.

गोवर्धन

मथुरा, वृन्दावन के पास एक प्रसिद्ध पर्वत, जिसे कृष्ण न सात दिन तक इन्द्र की वर्षा से ग्वालों की रक्षा के लिये अपनी अंगुली पर टिकाये रखा

a mountain in vrindavana near mathura lifted up and supported by krishna upon the finger for seven days to protect the cow-herds from a strom of rain sent by indra

शब्द-भेद : पुं.
Monier–Williams

गोवर्धन — {vardhana} m. a celebrated hill in Vṛindāvana near Mathurā (lifted up and supported by Kṛishṇa upon one finger for 7 days to shelter the cowherds from a storm of rain sent by Indra to test Kṛishṇa's divinity, RTL. p. 113) ii, 1441 ; v, 4410 &c##N. of a holy fig-tree in the country of the Bāhīkas viii, 2031##N. of the áuthor of {nasaptaśatī} (of the 12th or 13th century AḌ.) i, 4 on &c##N. of one of the 5 Śruta-kevalins##= {na-dhara}##{-dhara} m. 'Govardhana-supporter', Kṛishṇa 10406 iv, 198##{-māhātmya} n. 'the glory of the Govardhana hill', N. of a part of##{-saptaśatī} f. 700 stanzas in the Āryā metre on chiefly erotic subjects by Govardhanâcārya##{nâcārya}, {nânanda} m. the renowned author Govardhana

इन्हें भी देखें : गोवर्धनीय; वनः; अरण्यः; लीला, अलायासः, निरायासः, सुकरः, सुसाध्यः, अकष्टः, सुखसाध्यः, सुगमः, अकठिनः, अविषमः, सुलभः, निःशल्योर्थः, अक्लेशः, सुकरम्, अयत्नतः, सौकर्येण, दुःखं विना, क्लेषं विना, सुसहः, हेलया; कृष्णः, नारायणः, दामोदरः, हृषीकेशः, केशवः, माधवः, अच्युतः, गोविन्दः, जनार्दनः, गिरिधरः, दैवकीनन्दनः, माधवः, शौरिः, अहिजितः, योगीश्वरः, वंशीधरः, वासुदेवः, कंसारातिः, वनमाली, पुराणपुरुषः, मुकुन्दः, कंसारिः, वासुः, मुरलीधरः, जगदीशः, गदाधरः, नन्दात्मजः, गोपालः, नन्दनन्दनः, यादवः, पूतनारिः, मथुरेशः, द्वारकेशः, पाण्डवायनः, देवकीसूनुः, गोपेन्द्रः, गोवर्धनधरः, यदुनाथः, चक्रपाणिः, चतुर्भुजः, त्रिविक्रमः, पुण्डरीकाक्षः, गरुडध्वजः, पीताम्बरः, विश्वम्भरः, विश्वरुजः, सनातनः, विभुः, कान्तः, पुरुषः, प्रभुः, जितामित्रः, सहस्रवदनः; गोवर्धनः; तर्कभाषाप्रकाशः;