संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


घनः

लोहे का गोला, बादल

iron ball, cloud

शब्द-भेद : पुं.
संस्कृत — हिन्दी

घनः — तद् वस्तु यस्य दैर्घ्यं पृथुता उच्चता च समानं भवति।; "घनस्य षट् भुजाः सन्ति।" (noun)

घनः — सजातीयाङ्कत्रयस्य पूरणम्।; "द्वयोः घनः अष्टौ अस्ति।" (noun)

घनः — कस्या अपि सङ्ख्यायाः तृतीयः घातः।; "पञ्च इति सङ्ख्यायाः घनात् द्वि इति सङ्ख्यायाः घनः न्यूनीक्रियताम्।" (noun)

घनः — गुडादीनां पिण्डः।; "वर्षाकाले गुडस्य घनः विद्रवति।" (noun)

इन्हें भी देखें : उष्ट्रः, करभः, दासेरकः, दीर्घग्रीवः, धूसरः, लम्बोष्ठः, रवणः, महाजङ्घः, जवी, जाङ्घिकः, क्रमेलकः, मयः, महाङ्गः, दीर्घगतिः, दीर्घः, शृङ्खलकः, महान्, महाग्रीवः, महानादः, महाध्वगः, महापृष्ठः, बलिष्ठः, दीर्घजङ्घः, ग्रीवी, धूम्रकः, शरभः, क्रमेलः, कण्टकाशनः, भोलिः, बहुकरः, अध्वगः, मरुद्विपः, वक्रग्रीवः, वासन्तः, कुलनाशः, कुशनामा, मरुप्रियः, द्विककुत्, दुर्गलङ्घनः, भूतघ्नः, दासेरः, केलिकीर्णः; करका, वर्षशिला, पयोघनः; अयोघनः, मुद्गरः; अयोघनः; समाघातः, प्रतिघातः, सम्मर्दः, घर्षणम्, घनाघनः; विघनकः; संहारकः, आमरीता, उच्छेत्ता, उपक्षपयिता, उपहन्ता, घनः, जगदन्तक, दंसयिता, निषूदकः, निहन्ता, संहर्ता; मुद्गरः;