संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चान्द्रमासः — हिन्दूनां पञ्चाङ्गानुसारेण सः मासः यस्य अधिष्ठानं चन्द्रमसः गतिः अस्ति तथा च तस्य कालः तावत् वर्तते यावत् चन्द्रमाः पृथिवीं एकवारं परिक्रामति।; "चान्द्रमासः कृष्णप्रतिपदादिपौर्णमासी यावत् अस्ति।" (noun)

इन्हें भी देखें : अधिकमासः;