चिन्ता
ध्यान, लगन, सोच, परवाह, फिक्र
thinking, thought, care, anxiety
चिन्ता — care (Noun)
चिन्ता — concern (Noun)
चिन्ता — heebie jeebies (Noun)
चिन्ता — preoccupation (Noun)
चिन्ता — trouble (Noun)
चिन्ता — uneasiness (Noun)
चिन्ता — uneasy (Adjective)
चिन्ता — सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।; "अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते। " (noun)
चिन्ता — एका स्त्री ।; "चिन्तायाः उल्लेखः राजतरङ्गिण्यां वर्तते" (noun)
चिन्ता — {cintā} f. (cf. Pāṇ. 3-3, 105), thought, care, anxiety, anxious thought about (gen., loc., {upari}, or in comp.) xii, 31 i, 98 &c. ({tayā} instr. 'by mere thinking of' i, 13, 50)##consideration xii f.##N. of a woman viii, 3453
इन्हें भी देखें :
These Also :