संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


चिन्ता

ध्यान, लगन, सोच, परवाह, फिक्र

thinking, thought, care, anxiety

शब्द-भेद : स्‍त्री.
हिन्दी — अंग्रेजी

चिन्ता — care (Noun)

चिन्ता — concern (Noun)

चिन्ता — heebie jeebies (Noun)

चिन्ता — preoccupation (Noun)

चिन्ता — trouble (Noun)

चिन्ता — uneasiness (Noun)

चिन्ता — uneasy (Adjective)

संस्कृत — हिन्दी

चिन्ता — सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।; "अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते। " (noun)

चिन्ता — एका स्त्री ।; "चिन्तायाः उल्लेखः राजतरङ्गिण्यां वर्तते" (noun)

Monier–Williams

चिन्ता — {cintā} f. (cf. Pāṇ. 3-3, 105), thought, care, anxiety, anxious thought about (gen., loc., {upari}, or in comp.) xii, 31 i, 98 &c. ({tayā} instr. 'by mere thinking of' i, 13, 50)##consideration xii f.##N. of a woman viii, 3453

इन्हें भी देखें : अचिन्ता; अनुचिन्ता; अनुमानचिन्तामणि; अभिधानचिन्तामणि; अरिचिन्ता; अर्थचिन्ता; आरोग्यचिन्तामणि; उपनयनचिन्तामणि; चिन्तावेश्म; बाह्यकम्; अश्वस्तन; अविक्रयणम्;

These Also : into a state; in a state; not to worry; heebie-jeebies; anxiety; anxious; brood; care; concern; flap; fret; happy go lucky;