संस्कृत — हिन्दी
चूर्णम् — कस्यापि पदार्थस्य भग्नावशेषः।; "शुष्कस्य ग्रासस्य चूर्णं एकत्रीकरोतु।" (noun)
इन्हें भी देखें :
हरिद्राचूर्णम्;
रक्तमरिचचूर्णम्;
अविपित्तकः;
अयःकिट्टम्, अयोमलम्, किट्टालः, पात्रटीरः, मण्डूरम्, रीतिः, लोष्टम्, लोहकिट्टम्, लोहचूर्णम्, लोहमलम्, सिंहाणम्, सिङ्घाणम्;
रक्तचूर्णम्;
विस्फोटकः;
दुग्धकूपिका;
व्यय्, विनियुज्, व्ययीकृ;