जालम्
अंतर्जाल, वेब, जाल, इण्टरनेट
web, internet
जालम्
जाल, मकड़ी का जाल,
web
आनायः
जाल
net for catching animals
जालम् — वस्तूनां जनानां वा संलग्ना प्रणाली।; "सः आपणानां जालस्य स्वामी अस्ति।" (noun)
जालम् — तादृशी निर्मिता व्यवस्था परिस्थितिः वा यस्याम् अवरोधनात् अनन्तरं मुक्तिः न भवति।; "आरक्षकाः घातकान् बद्धुं जालं योजयन्ति।" (noun)
जालम् — पादकन्दुकक्रीडायष्टिकन्दुकक्रीडादिषु जालपिधानं लक्ष्यस्थानम्।; "सः कन्दुकं जाले प्रेषितवान्।" (noun)
जालम् — अनुस्यूतानां वस्तूनां समूहः।; "शरीरे तन्तूनां जालम् अस्ति।" (noun)
जालम् — प्राचीनकालीनः दूरवेधिनीप्रकारः।; "शत्रुणा जालेन दुर्गः ध्वस्तः।" (noun)
इन्हें भी देखें :