संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


जालम्

अंतर्जाल, वेब, जाल, इण्टरनेट

web, internet

पर्यायः : net, www, अन्तर्जालम्
शब्द-भेद : संज्ञा
वर्ग : संगणक

जालम्

जाल, मकड़ी का जाल,

web

शब्द-भेद : संज्ञा
वर्ग : पशुगृह

आनायः

जाल

net for catching animals

पर्यायः : जालम्
विवरणम् : नी प्रापणे‚ नयति
शब्द-भेद : संज्ञा, पुं.
वर्ग :
संस्कृत — हिन्दी

जालम् — वस्तूनां जनानां वा संलग्ना प्रणाली।; "सः आपणानां जालस्य स्वामी अस्ति।" (noun)

जालम् — तादृशी निर्मिता व्यवस्था परिस्थितिः वा यस्याम् अवरोधनात् अनन्तरं मुक्तिः न भवति।; "आरक्षकाः घातकान् बद्धुं जालं योजयन्ति।" (noun)

जालम् — पादकन्दुकक्रीडायष्टिकन्दुकक्रीडादिषु जालपिधानं लक्ष्यस्थानम्।; "सः कन्दुकं जाले प्रेषितवान्।" (noun)

जालम् — अनुस्यूतानां वस्तूनां समूहः।; "शरीरे तन्तूनां जालम् अस्ति।" (noun)

जालम् — प्राचीनकालीनः दूरवेधिनीप्रकारः।; "शत्रुणा जालेन दुर्गः ध्वस्तः।" (noun)

इन्हें भी देखें : विश्वव्यापिजालम्; इन्द्रजालम्; असुरमाया; कुब्जिः; जालम्, जालकम्, कोरकः, क्षारकः, दम्भः, कुलम्यः, आनायाः; जालम्, पाशः, जालमाला, सूत्रजालम्; आन्तर्जालं, जालम्; गवाक्षजालम्, जालम्, प्रच्छन्नम्, जालकम्;