ज्ञातृ
ज्ञाता
one who knows
Monier–Williams
ज्ञातृ — {jñātṛ} mfn. one who knows or understands, a knower viii, 5, 1 &c##an acquaintance, (hence) a surety (cf. ?) vi, 32, 3 ; viii, 8, 21##a witness viii, 57 (vḷ. {sákskin})
ज्ञातृ — {jñātṛ} m. one who knows the way, guide, conductor RV
इन्हें भी देखें :
अविज्ञातृ;
आज्ञातृ;
ज्ञातृत्व;
परिज्ञातृ;
विज्ञातृ;
संज्ञातृ;
सर्वज्ञातृ;
सर्वज्ञता, सर्वज्ञत्वम्, सर्वज्ञातृत्वम्, सर्वविज्ञानिनिता, सर्ववित्त्वम्, सार्वज्ञ्यम्, सार्वविद्यम्;
अज्ञानिन्, अविवेकिन्, मुग्ध, बालिश, अप्राज्ञ, अविज्ञातृ, अविज्ञ, मूढ, अल्पज्ञ, अज्ञ;
ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्;
ज्ञातृत्वम्;
विद्वत्ता, पाण्डित्यम्, वैदुष्यम्, ज्ञातृत्वम्;