संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


ज्ञातृ

जमानती

surety

शब्द-भेद : पुं.

ज्ञातृ

ज्ञाता

one who knows

शब्द-भेद : विशे.
Monier–Williams

ज्ञातृ — {jñātṛ} mfn. one who knows or understands, a knower viii, 5, 1 &c##an acquaintance, (hence) a surety (cf. ?) vi, 32, 3 ; viii, 8, 21##a witness viii, 57 (vḷ. {sákskin})

ज्ञातृ — {jñātṛ} m. one who knows the way, guide, conductor RV

इन्हें भी देखें : अविज्ञातृ; आज्ञातृ; ज्ञातृत्व; परिज्ञातृ; विज्ञातृ; संज्ञातृ; सर्वज्ञातृ; सर्वज्ञता, सर्वज्ञत्वम्, सर्वज्ञातृत्वम्, सर्वविज्ञानिनिता, सर्ववित्त्वम्, सार्वज्ञ्यम्, सार्वविद्यम्; अज्ञानिन्, अविवेकिन्, मुग्ध, बालिश, अप्राज्ञ, अविज्ञातृ, अविज्ञ, मूढ, अल्पज्ञ, अज्ञ; ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्; ज्ञातृत्वम्; विद्वत्ता, पाण्डित्यम्, वैदुष्यम्, ज्ञातृत्वम्;