संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

टकारः — वर्णमालायाः एकादशतमः वर्णः टवर्गस्य प्रथमं व्यञ्जनम् च।; "टकारस्य उच्चारणस्थानं मूर्द्धा अस्ति।" (noun)

इन्हें भी देखें : पटकारः; भृष्टकारः; तन्तुवायः, तन्तुवापः, तन्त्रवायः, तन्त्रवापः, तन्द्रवायः, कुविन्दः, कुपिन्दः, पटकारः; कूटकारः; मन्थरकः;