संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तस्करः — यः चोरितानि वस्तूनि गुप्तरीत्या विक्रीणाति।; "वीरप्पनः कुख्यातः चन्दनस्य तस्करः आसीत्।" (noun)

इन्हें भी देखें : वृत्तान्तलेखकः; अधःचरः, अपहारकः, अपहारिका, अपहारकम्, अवहारः, अवावन्, अवावरी, आखनिकः, आखुः, आमोषी, आमोषि, कपाटघ्नः, कपाटघ्ना, कपाटघ्नम्, कम्बू, कलमः, कवाटघ्नः, कुम्भीरकः, कुसुमालः, खर्परः, चोरः, चौरः, चोरी, चोरकः, चौरी, चौरिका, तः, तक्वान्, तस्करः, तायु, तृपुः, दस्मः, दस्मा, दस्रः, द्रावकः, धनहरः, धनहृत्, धनहृद्, नक्तचारिः, नक्तचारी, नागरकः, परास्कन्दी, परास्कन्दि, परिमोषी, परिमोषिः, पटच्चरः, पाट्टचरः, पुरंदरः, प्रचुरः., प्रचुरपुरुषः, प्रतिरोधकः, प्रतिरोधी, बन्दीकारः, मलिम्लुः, मलिम्लुच्, मल्लीकर, माचलः, मीढुष्तमः, मुमुषिषुः, मुष्कः, मूषकः, मोषः, मोषकः, मोष्टा, रजनीचरः, रात्रिचरः, रात्र्याटः, रिक्वान्, रितक्वान्, रिभ्वान्, रिहायः, रेरिहाणः, लटः, लुण्टाकः, वटरः, वनर्गुः, विलोडकः, विलोप्ता, स्तेनः, स्तैन्यः, स्तायुः, स्तेयकृत्, स्तेयकृद्, स्तेयी, स्तौनः, स्त्येनः, स्त्यैनः, स्रोतस्यः, हरिकः, हर्ता, हारकः, हारीतः; सर्पापहारी;