तिक्तम्
चरपरा
acid, pungen-cum-spicy
संस्कृत — हिन्दी
तिक्तम् — वैद्यकशास्त्रे वर्तमानेषु षड्रसेषु एकः।; "कस्मै अपि तिक्तं न रोचते।" (noun)
इन्हें भी देखें :
कटुतिक्तम्;
इन्द्रवल्ली, विशाला, ऐन्द्री, चित्रा, गवाक्षी, गजचिर्भटा, मृगेर्वारुः, पिटङ्कीकी, मृगादनी, इन्द्रा, अरुणा, गवादनी, क्षुद्रसहा, इन्द्रचिर्भिटी, सूर्या, विषघ्नी, गणकर्णिका, अमरा, ममाता, सुकर्णी, सुफला, तारका, वृषभाक्षी, पीतपुष्पा, इन्द्रवल्लरी, हेमपुष्पी, क्षुद्रफला, वारुणी, बालकप्रिया, रक्तैर्वारुः, विषलता, शक्रवल्ली, विषापहा, अमृता, विषवल्ली, चित्रफला, गवाक्षः;