तिलः — एकः तैलयुक्तम् बीजम्; सः प्रतिदिने स्नानाद् अनन्तरम् तिलस्य तैलेन मर्दनं करोति। / "नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान् [पञ्च.2.55]" (noun)
तिलः — वनस्पतिविशेषः, यस्य तैलयुक्त-धवल-बीजानि धान्यत्वेन उपयुज्यन्ते।; "तिलस्य बीजात् तैलम्।" (noun)
तिलः — क्षुपात् प्राप्तानितैलयुक्तनि धवल-बीजानि।; "सः स्नानाद् अनन्तरं तिलस्य तैलेन मर्दनं करोति।" (noun)
इन्हें भी देखें :