संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

तिलः — एकः तैलयुक्तम् बीजम्; सः प्रतिदिने स्नानाद् अनन्तरम् तिलस्य तैलेन मर्दनं करोति। / "नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान् [पञ्च.2.55]" (noun)

तिलः — वनस्पतिविशेषः, यस्य तैलयुक्त-धवल-बीजानि धान्यत्वेन उपयुज्यन्ते।; "तिलस्य बीजात् तैलम्।" (noun)

तिलः — क्षुपात् प्राप्तानितैलयुक्तनि धवल-बीजानि।; "सः स्नानाद् अनन्तरं तिलस्य तैलेन मर्दनं करोति।" (noun)

इन्हें भी देखें : तिलपिञ्जः, तिलपेजः; असिकम्; उत्पादनसामग्री; तिलः, तिलकः, तिलकालकः, किणः, सामुद्रम्, कालकः, जटुलः; एकचरः, खड्गः, खड्गी, एकशृङ्गः, गण्डः, गण्डकः, गण्डाङ्गः, वनोत्साहः, तैतिलः; तैतिलः; दन्तिलः;