संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

थकारः — वर्णमालायाः सप्तदशतमः वर्णः तवर्गस्य द्वितीयं व्यञ्जनञ्च।; "थकारस्य उच्चारणं दन्तजिह्वयोः संयोगेन भवति।" (noun)

इन्हें भी देखें : ग्रन्थकारः, ग्रन्थकर्ता, रचकः; मन्दमतिः;