संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दण्ड् — अपराधिनं अपराधार्थे शारीरम् अथवा आर्थिकं दण्डं प्रदानानुकूलव्यापारः।; "वधस्य अपराधात् न्यायाधीशः श्यामम् आजीवनं कारावासं भवतु इति अदण्डयत्।" (verb)

इन्हें भी देखें : अदण्ड्या; दण्ड्निक; दण्ड्य; लोकपालः; दण्डय; अदण्डनीय, अदण्ड्य; दण्डित; दण्डनीय, दण्ड्य; अपहारकः, अपहारी; प्राजकः;