संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दर्शनम् — श्रद्धया भक्त्या च देवतायाः अथवा आदरणीयानां पुरुषाणाञ्च आलोकनम्।; "वयं महात्मनः दर्शनार्थं गच्छामः।" (noun)

इन्हें भी देखें : यथादर्शनम्; यथाप्रत्यक्षदर्शनम्; प्रत्यायनम्; कलादीर्घः; सीताहरणम्; दूरदर्शनम्; प्रसारमाध्यमम्; पुनःप्रदर्शनम्; निषेधोक्तिः, विरुद्धवचनम्, निदर्शनम्, विरोधः; साक्षात्कारः, समास्या, अन्योन्यदर्शनम्;