संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दलः — गणवेषधारिणः सैनिकानां लघुः समुदायः।; "संसदीय-निर्वाचनार्थे स्थाने स्थाने सेनायाः दलाः स्थापिताः।" (noun)

दलः — एकः राजपुत्रः ।; "दलस्य उल्लेखः महाभारते वर्तते" (noun)

इन्हें भी देखें : सेना; बहुजन-समाजवादी-पक्षः; शिष्टमण्डलः; बहुजन-समाज-पक्षः; चालकदलः; सदस्यीय; अग्निशामकदलः; राष्ट्रीय-जनता-दलः;