अनी
सेना
military, regiment, army, troop, battalion, forces
केतुमती
सेना
army
ध्वजिनी
सेना
army
पताकिनी
सेना
army
पत्
सेना
army
सेना — armour (Verb)
सेना — army (Verb)
सेना — force (Verb)
सेना — forces (Verb)
सेना — incubate (Verb)
सेना — military (Verb)
सेना — sit (Verb)
सेना — soldiery (Verb)
सेना — to hatch (Verb)
सेना — राज्यस्य शासनस्य वा सशस्त्रः सैनिकानां सः दलः यस्य सहाय्येन एव युद्धं, रक्षणं, शान्तिस्थापनादीनि कार्याणि भवन्ति।; "अस्माकं राज्यस्य आरक्षकाणां सेना बलिष्ठा अस्ति।" (noun)
सेना — जनानां सः समूहः यः प्रभावि कार्यं कर्तुं शक्तिसम्पन्नः भवति।; "सः सेनायां भागं ग्रहीतुम् इच्छति।" (noun)
सेना — युद्धाय प्रशिक्षितः सशस्त्रसैनिकसमुदायः।; "भारतदेशस्य सेना शत्रुं पराजयत।" (noun)
सेना — इन्द्रस्य पत्नी ।; "सेनायाः उल्लेखः ऐतरेयब्राह्मणे वर्तते" (noun)
सेना — एका गणिका ।; "सेनायाः उल्लेखः हेमचन्द्रेण कृतः" (noun)
सेना — एका स्त्री ।; "सेना इति शम्भवस्य माता वर्तते" (noun)
forces — सेना
सेना — {sénā} f. (fr. √2. {si}) a missile, dart, spear RV. AV##N. of Indra's wife (or his thunderbolt so personified) TS. AitBr. Vait##an army, armament, battle-array, armed force (also personified as wife of Kārttikeya##ifc. also {sena} n.) RV. &c. &c##a small army (consisting of 3 elephants, 3 chariots, 9 horse, and 15 foot) L##any drilled troop or band or body of men Bālar##a kind of title or addition to the names of persons (also names of courtezans) Sāh. (cf. Pāṇ. 4-1, 152 &c.)##N. of a courtezan (abridged fr. {kubera-senā}) HPariś##of the mother of Śambhava (the third Arhat of the present Avasarpiṇī L
इन्हें भी देखें :
These Also :