Monier–Williams
दाम्भ — {dāmbha} mf({ī})n. (fr. {dambha}) deceitful, hypocritical
दाम्भ — {dāmbha} mf({ī})n. (fr. {dambha}) deceitful, hypocritical
इन्हें भी देखें :
दाम्भिक;
दाम्भोल;
पदाम्भोज;
पादाम्भस्;
मदाम्भस्;
शब्दाम्भोधि;
स्वेदाम्भस्;
बकः, द्वारबलिभुक्, कक्षेरुः, शुक्लवायसः, दीर्घजङ्घः, बकोटः, गृहबलिप्रियः, निशैतः, शिखी, चन्द्रविहङ्गमः, तीर्थसेवी, तापसः, मीनघाती, मृषाध्यायी, निश्चलाङ्गः, दाम्भिकः;
दाम्भिकः, साधुमन्य;