Monier–Williams
धनाढ्य — {dhanâḍhya} mfn. opulent, rich##{tā} f. riches, wealth
इन्हें भी देखें :
धनाढ्यता, सश्रीकता, सधनता, स्फीतता, महार्घता;
सिचयः;
सधनः, धनिकः, धनाढ्यः, धनेश्वरः, लक्ष्मीशः;
नवाबः;
धनिकः, धनाढ्यः, धनी, धनवान्, सधनः, लक्ष्मीवान्, श्रीमान्, धनेश्वरः, लक्ष्मीशः, इभ्यः, सश्रीकः, कोषवान्, सम्पत्तिमान्, समृद्धः, महाधनः, बहुधनः, वित्तवान्, वसुमान्, अर्थवान्, अर्थान्वितः, सार्थः, धनसम्पन्नः, धनसमृद्धः, धनविपुलः, खदिरः;
These Also :
richly;
nob;
richness;