संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

धारय — औपश्लेषिकाधिकरणयुक्तः उद्धरणविशिष्टः स्थापनानुकूलः व्यापारः।; "सः भारं शिरसि धारयति।" (verb)

धारय — मनसि बुद्धौ वा अवधारणानुकूलः व्यापारः।; "सः विज्ञानविषयकां ज्ञप्तिं धारयति।" (verb)

Monier–Williams

धारय — {dhāraya} mfn. holding, bearing &c. (cf. Pāṇ. 3-1, 138)##owing a sum (gen.) to (dat.)

इन्हें भी देखें : अंशुधारय; उत्तरधारय; कर्मधारय; धर्मधारय; धारयत्; धारयत्कवि; धारयत्क्षिति; धारयद्वत्; केन्द्रीयसाङ्ख्यिकीसङ्घटनम्; वेतन-आयोगः; हेमाङ्गदः; माणवः, माणवकः;