धारय — औपश्लेषिकाधिकरणयुक्तः उद्धरणविशिष्टः स्थापनानुकूलः व्यापारः।; "सः भारं शिरसि धारयति।" (verb)
धारय — मनसि बुद्धौ वा अवधारणानुकूलः व्यापारः।; "सः विज्ञानविषयकां ज्ञप्तिं धारयति।" (verb)
धारय — {dhāraya} mfn. holding, bearing &c. (cf. Pāṇ. 3-1, 138)##owing a sum (gen.) to (dat.)
इन्हें भी देखें :