संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


धौत

धुला

washed, purified

शब्द-भेद : विशे.
संस्कृत — हिन्दी

धौत — प्रक्षालितम्।; "रमेशः धौतं वस्त्रम् आतपे शोषयति।" (adjective)

Monier–Williams

धौत — {dhauta} mfn. (√2. {dhāv}) washed, cleansed, purified &c##washed off, removed, destroyed (cf. {dhūtá})##polished, bright, white, shining &c##({ī}), f. washing##n. id.##silver

इन्हें भी देखें : अमौत्रधौत; कलधौत; कुप्यधौत; गन्धौतु; धौतकट; धौतकुष्ठ; धौतकोशज; धौतकौशेय; कलध्वनिः, सौस्वर्यम्, स्वरसम्पद्, स्वरसम्पत्, कलधौतम्, नीथा; मिष्टान्नविक्रेता, आपूपिकः, खण्डपालः, मोदककारः, मौदकिकः, षाडविकः, सुखभक्षिकाकारः, कान्दविकः; आच्छाद्; रजतम्, रूप्यम्, रौप्यम्, श्वेतम्, श्वेतकम्, सितम्, धौतम्, शुक्लम्, शुभ्रम्, महाशुभ्रम्, खर्जूरम्, खर्जुरम्, दुर्वर्णम्, चन्द्रलौहम्, चन्द्रहासम्, राजरङ्गम्, इन्दुलोहकम्, तारम्, ब्राह्मपिङ्गा, अकूप्यम्;