धौत
धुला
washed, purified
संस्कृत — हिन्दी
धौत — प्रक्षालितम्।; "रमेशः धौतं वस्त्रम् आतपे शोषयति।" (adjective)
Monier–Williams
धौत — {dhauta} mfn. (√2. {dhāv}) washed, cleansed, purified &c##washed off, removed, destroyed
(cf. {dhūtá})##polished, bright, white, shining &c##({ī}), f. washing##n. id.##silver
इन्हें भी देखें :
अमौत्रधौत;
कलधौत;
कुप्यधौत;
गन्धौतु;
धौतकट;
धौतकुष्ठ;
धौतकोशज;
धौतकौशेय;
कलध्वनिः, सौस्वर्यम्, स्वरसम्पद्, स्वरसम्पत्, कलधौतम्, नीथा;
मिष्टान्नविक्रेता, आपूपिकः, खण्डपालः, मोदककारः, मौदकिकः, षाडविकः, सुखभक्षिकाकारः, कान्दविकः;
आच्छाद्;
रजतम्, रूप्यम्, रौप्यम्, श्वेतम्, श्वेतकम्, सितम्, धौतम्, शुक्लम्, शुभ्रम्, महाशुभ्रम्, खर्जूरम्, खर्जुरम्, दुर्वर्णम्, चन्द्रलौहम्, चन्द्रहासम्, राजरङ्गम्, इन्दुलोहकम्, तारम्, ब्राह्मपिङ्गा, अकूप्यम्;