संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


नभस्यः

भाद्रपद

august-september

शब्द-भेद : पुं.
संस्कृत — हिन्दी

नभस्यः — स्वारोचिषमनोः पुत्रः।; "नभस्यस्य वर्णनं हरिवंशपुराणे अस्ति।" (noun)

इन्हें भी देखें : स्वरोचिषः; भाद्रपदः, नभस्यः, प्रौष्ठपदः;