नागपञ्चमी
श्रावण शुक्ला पंचमी, जब नाग पूजे जाते हैं
fifth day in the light half of shravana, when snakes are fed and worshipped
नागपञ्चमी — श्रावणमासस्य शुक्लपक्षस्य पञ्चमी तिथिः।; "नागपञ्चम्यां जनाः नागेभ्यः दुग्धं यच्छन्ति।" (noun)
नागपञ्चमी — {pañcamī} f. a partic. festival sacred to the Nāgas (the 5th day in the light half of month Śrāvaṇa or in the dark half of month Āshaḍhā) 323##{-vrata} n. {ta-kathā} f. N. of wks
इन्हें भी देखें :