संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पञ्जिका

प्रत्येक शब्द की व्याख्या करने वाली टीका, पूणी

commentary explaining each weird, roll of cotton from which the thread is spun

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

पञ्जिका — सा पुस्तिका यस्यां व्यक्तिवस्त्वादिविषयकं निवेदनम् आदेशं वा अस्ति।; "अग्निना वित्तकोशस्थाः सर्वाः पञ्जिकाः नष्टाः।" (noun)

Monier–Williams

पञ्जिका — {pañjikā} f. = [paJj˘I] L##a perpetual commentary which explains and analyses every word (also = {kātantra-vṛttip})##a book in which receipts and expenditure are entered L##the register or record of human actions kept by Yama L

इन्हें भी देखें : उपलेखपञ्जिका; काशिकाविवरणपञ्जिका; जिनशतपञ्जिका; धातुप्रत्ययपञ्जिका; ध्वनिगाथापञ्जिका; पञ्जिकारक; पञ्जिकाकारक; पञ्जिकाप्रदीप; पञ्जिका, अभिलेखः, लेखः, वृतान्तः; पञ्जिका, पञ्जी; लेखा; पञ्जीकरणम्;