संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पत्रमुद्रा — पत्रादिप्रेषणार्थे मूल्यत्वेन उपयुज्यमाना मुद्रा या पत्रस्योपरि लिप्यते।; "अधुना पत्रमुद्रा न महार्घा।" (noun)

पत्रमुद्रा — तत् पत्रं यद् पत्रवाहनव्यवस्थया आगच्छति।; "पत्रवाहकः चतुर्वादने पत्रमुद्राम् आनयति।" (noun)

इन्हें भी देखें : प्रकाश्;