संस्कृत — हिन्दी
पिशाचः — इस्लामादिषु धर्मेषु तमोगुणप्रधानः पुरुषः यः तेषाम् ईश्वरस्य तथा च धर्मस्य विरुद्धम् आचरति।; "पिशाचः जनान् अधर्ममार्गेण नयति।" (noun)
पिशाचः — बीभत्सकर्म क्रियमाणा एका हीना योनिः।; "केचन जनाः पिशाचं पूजयन्ति।" (noun)
इन्हें भी देखें :
माल्यवान्;
अत्याहारी, उदरपिशाचः, उदरम्भरिः, घस्मरः, आद्यूनः, कुक्षिम्भरिः;
राहुः, तमः, स्वर्भानुः, सैंहिकेयः, विधुन्तुदः, अस्रपिशाचः, ग्रहकल्लोलः, सैंहिकः, उपप्लवः, शीर्षकः, उपरागः, सिंहिकासूनुः, कृष्णवर्णः, कबन्धः, अगुः, असुरः;