संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पूर्वभाद्रपदा — अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतपञ्चविंशतिनक्षत्रम्।; "पूर्वभाद्रपदा नक्षत्रं शतभिषा नक्षत्रानन्तरम् आगच्छति।" (noun)

इन्हें भी देखें : उत्तरभाद्रपदा; कुम्भः, कुम्भराशिः; मीनः, मीनराशिः; पुष्करः;