संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पूर्वाषाढा

अश्विनी से २०वाँ नक्षत्र

20th nakshatra from ashwini

संस्कृत — हिन्दी

पूर्वाषाढा — सः कालः यस्मिन् चन्द्रः पूर्वाषाढानक्षत्रे वर्तते।; "पूर्वाषाढायां वर्षा आरभ्यते।" (noun)

पूर्वाषाढा — अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतविंशन्नक्षत्रम्।; "वर्षाऋतुः प्रायः चन्द्रस्य पूर्वाषाढायां प्रवेशसमये वर्तते।" (noun)

Monier–Williams

पूर्वाषाढा — {pūrvâṣāḍhā} f. the first of two constellations called Ashāḍhā (the 18th or 20th Nakshatra or lunar asterism) Var. Pur##{ḍha-janana-śānti} f. N. of wk

इन्हें भी देखें : आषाढा; धनुः, धनुराशिः;