संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रतिक्रिया

प्रतीकार‚ उपचार‚ प्रसाधन

requital, remedying, decorating

शब्द-भेद : स्‍त्री.
वर्ग :
हिन्दी — अंग्रेजी

प्रतिक्रिया — notice (Noun)

प्रतिक्रिया — reaction (Noun)

प्रतिक्रिया — remark (Noun)

प्रतिक्रिया — repercussion (Noun)

प्रतिक्रिया — response (Noun)

प्रतिक्रिया — work (Noun)

संस्कृत — हिन्दी

प्रतिक्रिया — कस्यापि प्रयोगस्य विषये स्वाभिप्रायकथनम्।; "अस्य सङ्केतस्थलस्य उपयोगस्य अनन्तरं स्वस्य प्रतिक्रियां सूचयतु।" (noun)

प्रतिक्रिया — कस्यचित् वस्तुनः कार्यस्य वा कृते जनैः दत्तम् अवधारणम्।; "अस्माकं पुस्तकस्य कृते जनेषु सम्यक् प्रतिक्रिया प्राप्यते।" (noun)

प्रतिक्रिया — कस्यापि क्रियायाः समाना किन्तु विपरीता विरुद्धदिशि वा जाता क्रिया।; "लोहसुष्याः प्रचालनाद् यः आघातः प्राप्यते सः तस्य प्रतिक्रिया अस्ति।" (noun)

प्रतिक्रिया — कस्यापि क्रियायाः फलस्वरूपेण कृता क्रिया।; "उष्णे ऋजीषे हस्तेन स्पर्शे जाते हस्तस्य अपाकरणं तथा च धूलिकणानां नासिकायां गमनादनन्तरं छिक्कनम् इत्येतादृशाः क्रियाः प्रतिक्रियाः इत्यभिधीयन्ते।" (noun)

प्रतिक्रिया — कस्यापि क्रियायाः परिणामस्वरूपा जाता अन्या क्रिया।; "यदा तस्य चौर्यं प्रतिगृह्णितं तदा अपराधस्य स्वीकरणम् इति तस्य प्रतिक्रिया आसीत्।" (noun)

Monier–Williams

प्रतिक्रिया — {prati-ḍkriyā} f. requital (of good or evil), retaliation, compensation, retribution MBh. Kāv. &c##opposition, counteraction, prevention, remedy, help ib. (ifc. = removing, destroying)##{-tva} n. MBh##venting (of anger) Kathās##embellishment, decoration (of the person) MBh##{-śūlinī-stotra} n. N. of a Stotra

इन्हें भी देखें : मन्युप्रतिक्रिया; रुक्प्रतिक्रिया; वैरप्रतिक्रिया; मूकदर्शक; प्रत्युत्तरम्; प्रतिकारः, प्रतीकारः, प्रतिहिंसा, प्रतिद्रोहः, प्रतिक्रिया; प्रतिघातः, प्रतिप्रहारः; प्रतिवैरम्, प्रतिशोधः, प्रतिकारः, प्रतिहिंसा; स्वाभाविक, सहज, प्राकृतिक, नैसर्गिक, स्वभावज, अकृत्रिम; स्कन्धः, भुजशिरः, अंसः, दोःशिखरम्; उपचारः, उपचर्या, चिकित्सा, रुक्प्रतिक्रिया, निग्रहः, वेदनानिष्ठा, क्रिया, उपक्रमः, शमः;

These Also : chain reaction; respond to; respondent; fly a kite; responsiveness; reactionary; unreactive; conditioned reflex; backfire; conditioned reflex; counteract; deadness;