प्रभावः — सूर्यदेवस्य पुत्रः।; "प्रभावस्य वर्णनं पुराणेषु प्राप्यते।" (noun)
प्रभावः — सुग्रीवस्य मन्त्री।; "प्रभावस्य वर्णनं रामायणे प्राप्यते।" (noun)
प्रभावः — सम्मानेन भयशक्त्यादिना वा प्राप्ता ख्यातिः।; "अस्मिन् क्षेत्रे ठाकूररणवीरस्य प्रभावः अस्ति।" (noun)
प्रभावः — कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।; "अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।" (noun)
इन्हें भी देखें :