संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रभावः — सूर्यदेवस्य पुत्रः।; "प्रभावस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

प्रभावः — सुग्रीवस्य मन्त्री।; "प्रभावस्य वर्णनं रामायणे प्राप्यते।" (noun)

प्रभावः — सम्मानेन भयशक्त्यादिना वा प्राप्ता ख्यातिः।; "अस्मिन् क्षेत्रे ठाकूररणवीरस्य प्रभावः अस्ति।" (noun)

प्रभावः — कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।; "अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।" (noun)

इन्हें भी देखें : दुष्प्रभावः, कुप्रभावः; अस्तित्ववादिन्; झारखण्डमुक्तिमोर्चाः; परासः; आवरणशक्तिः; क्षपणकः, जीवकः; अविषा, निर्विषातृणम्; सौर, मार्तण्डीय, सौरीय, सौर्य, अर्कीय;