संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रमाणम् — कार्यविधेः निर्धारणार्थं मार्गदर्शिका योजना।; "वित्तकोषस्य अधिकारिणा नूतनानि प्रमाणानि प्रेषितानि।" (noun)

प्रमाणम् — सा उक्तिः येन तत्वं सिद्धं भवति।; "प्रमाणस्य अभावात् अपराधी मुक्तः।" (noun)

इन्हें भी देखें : शुष्क; अस्तित्ववादी; शब्दप्रमाणम्, शब्दः, मौखिकप्रमाणम्, आप्तप्रमाणम्; चार्वाकः; अनुद्योगिता, वृत्तिहीनता; परिमाणम्, मानम्, प्रमाणम्; चरित्रप्रमाणपत्रम्; मापनम्, संख्यानम्, मानम्, प्रमाणम्, परिमाणम्, प्रमितिः, परिमितिः;