संस्कृत — हिन्दी
प्रमाणम् — कार्यविधेः निर्धारणार्थं मार्गदर्शिका योजना।; "वित्तकोषस्य अधिकारिणा नूतनानि प्रमाणानि प्रेषितानि।" (noun)
प्रमाणम् — सा उक्तिः येन तत्वं सिद्धं भवति।; "प्रमाणस्य अभावात् अपराधी मुक्तः।" (noun)
इन्हें भी देखें :
शुष्क;
अस्तित्ववादी;
शब्दप्रमाणम्, शब्दः, मौखिकप्रमाणम्, आप्तप्रमाणम्;
चार्वाकः;
अनुद्योगिता, वृत्तिहीनता;
परिमाणम्, मानम्, प्रमाणम्;
चरित्रप्रमाणपत्रम्;
मापनम्, संख्यानम्, मानम्, प्रमाणम्, परिमाणम्, प्रमितिः, परिमितिः;