संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

प्रमित — {pra-mita} mfn. meted out, measured KātyŚr. (ifc. measuring, of such and such measure or extent or size Var##cf. {māsa-pram})##limited, moderate, little, few Var. Kathās##that about which a correct notion has been formed Śaṃk##known, understood, established, proved W##m. N. of a teacher VP##{tâkṣara} n. pl. 'measured syllables', few words Kathās##({ā}), f. N. of a metre Śrutab##{tâbha} m. pl. 'of limited splendour', N. of a class of gods in the 5th Manv-antara VP

प्रमित — {pra-ḍmita} n. (for 1. See col. 1) a hall KaushUp

इन्हें भी देखें : अप्रमित; प्रमिति; मासप्रमित; प्रमिताक्षरा; परिचित, अभिज्ञात, विज्ञात, अवगत, गत, परिगत, प्रख्यात, प्रमित, प्रज्ञात, प्रबुद्ध, प्रत्यभिज्ञात; मापनम्, संख्यानम्, मानम्, प्रमाणम्, परिमाणम्, प्रमितिः, परिमितिः; ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्; ज्ञात, संज्ञात, परिज्ञात, अभिज्ञात, विज्ञात, विदित, अवबुद्ध, वित्त, विन्न, बुधित, बुद्ध, अवगत, प्रमित, प्रतीत, मनित, अवसित; ज्ञानम्, परिज्ञानम्, अभिज्ञानम्, विज्ञानम्, बोधः, बोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदः, संवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्; प्रमितः; प्रमिताक्षरः;