संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्राध्यापकः — सः पाठकः यः मुख्यत्वेन महाविद्यालयादिषु पाठयति।; "प्राध्यापकः छात्रान् मार्गदर्शनं करोति।" (noun)

इन्हें भी देखें : व्याख्याता, प्राध्यापकः; द्रविडः; ममितनगरम्; मधेपुरानगरम्; चमोलीनगरम्;