संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

बन्धकः — यः अपराधी इति मत्वा आरक्षिकैः बद्धः।; "सः चौरः प्राहारिकाणां चातुर्यात् बन्धकः अभवत्।" (adjective)

बन्धकः — सः मनुष्यः यः बलात् गृहीतः।; "आरक्षकैः आततायिभ्यः बन्धकयोः रक्षा कृता।" (noun)

इन्हें भी देखें : स्टेट-बैंक-ऑफ-मैसूर; स्टेट-बैङ्क-ऑफ-पटियाला; ग्रन्थबन्धकः; भाण्डागारिकः, कोष्ठपालः; अनुत्पादित; निस्रवः, निस्यन्दः; प्रतिबन्धकः; पञ्जिका, पञ्जी;